पुष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुष्टः
पुष्टौ
पुष्टाः
सम्बोधन
पुष्ट
पुष्टौ
पुष्टाः
द्वितीया
पुष्टम्
पुष्टौ
पुष्टान्
तृतीया
पुष्टेन
पुष्टाभ्याम्
पुष्टैः
चतुर्थी
पुष्टाय
पुष्टाभ्याम्
पुष्टेभ्यः
पञ्चमी
पुष्टात् / पुष्टाद्
पुष्टाभ्याम्
पुष्टेभ्यः
षष्ठी
पुष्टस्य
पुष्टयोः
पुष्टानाम्
सप्तमी
पुष्टे
पुष्टयोः
पुष्टेषु
 
एक
द्वि
बहु
प्रथमा
पुष्टः
पुष्टौ
पुष्टाः
सम्बोधन
पुष्ट
पुष्टौ
पुष्टाः
द्वितीया
पुष्टम्
पुष्टौ
पुष्टान्
तृतीया
पुष्टेन
पुष्टाभ्याम्
पुष्टैः
चतुर्थी
पुष्टाय
पुष्टाभ्याम्
पुष्टेभ्यः
पञ्चमी
पुष्टात् / पुष्टाद्
पुष्टाभ्याम्
पुष्टेभ्यः
षष्ठी
पुष्टस्य
पुष्टयोः
पुष्टानाम्
सप्तमी
पुष्टे
पुष्टयोः
पुष्टेषु


अन्याः