पुरुषसूक्त शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
सम्बोधन
पुरुषसूक्त
पुरुषसूक्ते
पुरुषसूक्तानि
द्वितीया
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
तृतीया
पुरुषसूक्तेन
पुरुषसूक्ताभ्याम्
पुरुषसूक्तैः
चतुर्थी
पुरुषसूक्ताय
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
पञ्चमी
पुरुषसूक्तात् / पुरुषसूक्ताद्
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
षष्ठी
पुरुषसूक्तस्य
पुरुषसूक्तयोः
पुरुषसूक्तानाम्
सप्तमी
पुरुषसूक्ते
पुरुषसूक्तयोः
पुरुषसूक्तेषु
 
एक
द्वि
बहु
प्रथमा
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
सम्बोधन
पुरुषसूक्त
पुरुषसूक्ते
पुरुषसूक्तानि
द्वितीया
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
तृतीया
पुरुषसूक्तेन
पुरुषसूक्ताभ्याम्
पुरुषसूक्तैः
चतुर्थी
पुरुषसूक्ताय
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
पञ्चमी
पुरुषसूक्तात् / पुरुषसूक्ताद्
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
षष्ठी
पुरुषसूक्तस्य
पुरुषसूक्तयोः
पुरुषसूक्तानाम्
सप्तमी
पुरुषसूक्ते
पुरुषसूक्तयोः
पुरुषसूक्तेषु