पुरुष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुरुषः
पुरुषौ
पुरुषाः
सम्बोधन
पुरुष
पुरुषौ
पुरुषाः
द्वितीया
पुरुषम्
पुरुषौ
पुरुषान्
तृतीया
पुरुषेण
पुरुषाभ्याम्
पुरुषैः
चतुर्थी
पुरुषाय
पुरुषाभ्याम्
पुरुषेभ्यः
पञ्चमी
पुरुषात् / पुरुषाद्
पुरुषाभ्याम्
पुरुषेभ्यः
षष्ठी
पुरुषस्य
पुरुषयोः
पुरुषाणाम्
सप्तमी
पुरुषे
पुरुषयोः
पुरुषेषु
 
एक
द्वि
बहु
प्रथमा
पुरुषः
पुरुषौ
पुरुषाः
सम्बोधन
पुरुष
पुरुषौ
पुरुषाः
द्वितीया
पुरुषम्
पुरुषौ
पुरुषान्
तृतीया
पुरुषेण
पुरुषाभ्याम्
पुरुषैः
चतुर्थी
पुरुषाय
पुरुषाभ्याम्
पुरुषेभ्यः
पञ्चमी
पुरुषात् / पुरुषाद्
पुरुषाभ्याम्
पुरुषेभ्यः
षष्ठी
पुरुषस्य
पुरुषयोः
पुरुषाणाम्
सप्तमी
पुरुषे
पुरुषयोः
पुरुषेषु