पुरातन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुरातनः
पुरातनौ
पुरातनाः
सम्बोधन
पुरातन
पुरातनौ
पुरातनाः
द्वितीया
पुरातनम्
पुरातनौ
पुरातनान्
तृतीया
पुरातनेन
पुरातनाभ्याम्
पुरातनैः
चतुर्थी
पुरातनाय
पुरातनाभ्याम्
पुरातनेभ्यः
पञ्चमी
पुरातनात् / पुरातनाद्
पुरातनाभ्याम्
पुरातनेभ्यः
षष्ठी
पुरातनस्य
पुरातनयोः
पुरातनानाम्
सप्तमी
पुरातने
पुरातनयोः
पुरातनेषु
 
एक
द्वि
बहु
प्रथमा
पुरातनः
पुरातनौ
पुरातनाः
सम्बोधन
पुरातन
पुरातनौ
पुरातनाः
द्वितीया
पुरातनम्
पुरातनौ
पुरातनान्
तृतीया
पुरातनेन
पुरातनाभ्याम्
पुरातनैः
चतुर्थी
पुरातनाय
पुरातनाभ्याम्
पुरातनेभ्यः
पञ्चमी
पुरातनात् / पुरातनाद्
पुरातनाभ्याम्
पुरातनेभ्यः
षष्ठी
पुरातनस्य
पुरातनयोः
पुरातनानाम्
सप्तमी
पुरातने
पुरातनयोः
पुरातनेषु


अन्याः