पुराण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुराणः
पुराणौ
पुराणाः
सम्बोधन
पुराण
पुराणौ
पुराणाः
द्वितीया
पुराणम्
पुराणौ
पुराणान्
तृतीया
पुराणेन
पुराणाभ्याम्
पुराणैः
चतुर्थी
पुराणाय
पुराणाभ्याम्
पुराणेभ्यः
पञ्चमी
पुराणात् / पुराणाद्
पुराणाभ्याम्
पुराणेभ्यः
षष्ठी
पुराणस्य
पुराणयोः
पुराणानाम्
सप्तमी
पुराणे
पुराणयोः
पुराणेषु
 
एक
द्वि
बहु
प्रथमा
पुराणः
पुराणौ
पुराणाः
सम्बोधन
पुराण
पुराणौ
पुराणाः
द्वितीया
पुराणम्
पुराणौ
पुराणान्
तृतीया
पुराणेन
पुराणाभ्याम्
पुराणैः
चतुर्थी
पुराणाय
पुराणाभ्याम्
पुराणेभ्यः
पञ्चमी
पुराणात् / पुराणाद्
पुराणाभ्याम्
पुराणेभ्यः
षष्ठी
पुराणस्य
पुराणयोः
पुराणानाम्
सप्तमी
पुराणे
पुराणयोः
पुराणेषु


अन्याः