पुन्थनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुन्थनीयः
पुन्थनीयौ
पुन्थनीयाः
सम्बोधन
पुन्थनीय
पुन्थनीयौ
पुन्थनीयाः
द्वितीया
पुन्थनीयम्
पुन्थनीयौ
पुन्थनीयान्
तृतीया
पुन्थनीयेन
पुन्थनीयाभ्याम्
पुन्थनीयैः
चतुर्थी
पुन्थनीयाय
पुन्थनीयाभ्याम्
पुन्थनीयेभ्यः
पञ्चमी
पुन्थनीयात् / पुन्थनीयाद्
पुन्थनीयाभ्याम्
पुन्थनीयेभ्यः
षष्ठी
पुन्थनीयस्य
पुन्थनीययोः
पुन्थनीयानाम्
सप्तमी
पुन्थनीये
पुन्थनीययोः
पुन्थनीयेषु
 
एक
द्वि
बहु
प्रथमा
पुन्थनीयः
पुन्थनीयौ
पुन्थनीयाः
सम्बोधन
पुन्थनीय
पुन्थनीयौ
पुन्थनीयाः
द्वितीया
पुन्थनीयम्
पुन्थनीयौ
पुन्थनीयान्
तृतीया
पुन्थनीयेन
पुन्थनीयाभ्याम्
पुन्थनीयैः
चतुर्थी
पुन्थनीयाय
पुन्थनीयाभ्याम्
पुन्थनीयेभ्यः
पञ्चमी
पुन्थनीयात् / पुन्थनीयाद्
पुन्थनीयाभ्याम्
पुन्थनीयेभ्यः
षष्ठी
पुन्थनीयस्य
पुन्थनीययोः
पुन्थनीयानाम्
सप्तमी
पुन्थनीये
पुन्थनीययोः
पुन्थनीयेषु


अन्याः