पुन्थक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुन्थकः
पुन्थकौ
पुन्थकाः
सम्बोधन
पुन्थक
पुन्थकौ
पुन्थकाः
द्वितीया
पुन्थकम्
पुन्थकौ
पुन्थकान्
तृतीया
पुन्थकेन
पुन्थकाभ्याम्
पुन्थकैः
चतुर्थी
पुन्थकाय
पुन्थकाभ्याम्
पुन्थकेभ्यः
पञ्चमी
पुन्थकात् / पुन्थकाद्
पुन्थकाभ्याम्
पुन्थकेभ्यः
षष्ठी
पुन्थकस्य
पुन्थकयोः
पुन्थकानाम्
सप्तमी
पुन्थके
पुन्थकयोः
पुन्थकेषु
 
एक
द्वि
बहु
प्रथमा
पुन्थकः
पुन्थकौ
पुन्थकाः
सम्बोधन
पुन्थक
पुन्थकौ
पुन्थकाः
द्वितीया
पुन्थकम्
पुन्थकौ
पुन्थकान्
तृतीया
पुन्थकेन
पुन्थकाभ्याम्
पुन्थकैः
चतुर्थी
पुन्थकाय
पुन्थकाभ्याम्
पुन्थकेभ्यः
पञ्चमी
पुन्थकात् / पुन्थकाद्
पुन्थकाभ्याम्
पुन्थकेभ्यः
षष्ठी
पुन्थकस्य
पुन्थकयोः
पुन्थकानाम्
सप्तमी
पुन्थके
पुन्थकयोः
पुन्थकेषु


अन्याः