पुण्डरीक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुण्डरीकम्
पुण्डरीके
पुण्डरीकाणि
सम्बोधन
पुण्डरीक
पुण्डरीके
पुण्डरीकाणि
द्वितीया
पुण्डरीकम्
पुण्डरीके
पुण्डरीकाणि
तृतीया
पुण्डरीकेण
पुण्डरीकाभ्याम्
पुण्डरीकैः
चतुर्थी
पुण्डरीकाय
पुण्डरीकाभ्याम्
पुण्डरीकेभ्यः
पञ्चमी
पुण्डरीकात् / पुण्डरीकाद्
पुण्डरीकाभ्याम्
पुण्डरीकेभ्यः
षष्ठी
पुण्डरीकस्य
पुण्डरीकयोः
पुण्डरीकाणाम्
सप्तमी
पुण्डरीके
पुण्डरीकयोः
पुण्डरीकेषु
 
एक
द्वि
बहु
प्रथमा
पुण्डरीकम्
पुण्डरीके
पुण्डरीकाणि
सम्बोधन
पुण्डरीक
पुण्डरीके
पुण्डरीकाणि
द्वितीया
पुण्डरीकम्
पुण्डरीके
पुण्डरीकाणि
तृतीया
पुण्डरीकेण
पुण्डरीकाभ्याम्
पुण्डरीकैः
चतुर्थी
पुण्डरीकाय
पुण्डरीकाभ्याम्
पुण्डरीकेभ्यः
पञ्चमी
पुण्डरीकात् / पुण्डरीकाद्
पुण्डरीकाभ्याम्
पुण्डरीकेभ्यः
षष्ठी
पुण्डरीकस्य
पुण्डरीकयोः
पुण्डरीकाणाम्
सप्तमी
पुण्डरीके
पुण्डरीकयोः
पुण्डरीकेषु


अन्याः