पुण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुण्डनीयः
पुण्डनीयौ
पुण्डनीयाः
सम्बोधन
पुण्डनीय
पुण्डनीयौ
पुण्डनीयाः
द्वितीया
पुण्डनीयम्
पुण्डनीयौ
पुण्डनीयान्
तृतीया
पुण्डनीयेन
पुण्डनीयाभ्याम्
पुण्डनीयैः
चतुर्थी
पुण्डनीयाय
पुण्डनीयाभ्याम्
पुण्डनीयेभ्यः
पञ्चमी
पुण्डनीयात् / पुण्डनीयाद्
पुण्डनीयाभ्याम्
पुण्डनीयेभ्यः
षष्ठी
पुण्डनीयस्य
पुण्डनीययोः
पुण्डनीयानाम्
सप्तमी
पुण्डनीये
पुण्डनीययोः
पुण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
पुण्डनीयः
पुण्डनीयौ
पुण्डनीयाः
सम्बोधन
पुण्डनीय
पुण्डनीयौ
पुण्डनीयाः
द्वितीया
पुण्डनीयम्
पुण्डनीयौ
पुण्डनीयान्
तृतीया
पुण्डनीयेन
पुण्डनीयाभ्याम्
पुण्डनीयैः
चतुर्थी
पुण्डनीयाय
पुण्डनीयाभ्याम्
पुण्डनीयेभ्यः
पञ्चमी
पुण्डनीयात् / पुण्डनीयाद्
पुण्डनीयाभ्याम्
पुण्डनीयेभ्यः
षष्ठी
पुण्डनीयस्य
पुण्डनीययोः
पुण्डनीयानाम्
सप्तमी
पुण्डनीये
पुण्डनीययोः
पुण्डनीयेषु


अन्याः