पुण्डक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुण्डकः
पुण्डकौ
पुण्डकाः
सम्बोधन
पुण्डक
पुण्डकौ
पुण्डकाः
द्वितीया
पुण्डकम्
पुण्डकौ
पुण्डकान्
तृतीया
पुण्डकेन
पुण्डकाभ्याम्
पुण्डकैः
चतुर्थी
पुण्डकाय
पुण्डकाभ्याम्
पुण्डकेभ्यः
पञ्चमी
पुण्डकात् / पुण्डकाद्
पुण्डकाभ्याम्
पुण्डकेभ्यः
षष्ठी
पुण्डकस्य
पुण्डकयोः
पुण्डकानाम्
सप्तमी
पुण्डके
पुण्डकयोः
पुण्डकेषु
 
एक
द्वि
बहु
प्रथमा
पुण्डकः
पुण्डकौ
पुण्डकाः
सम्बोधन
पुण्डक
पुण्डकौ
पुण्डकाः
द्वितीया
पुण्डकम्
पुण्डकौ
पुण्डकान्
तृतीया
पुण्डकेन
पुण्डकाभ्याम्
पुण्डकैः
चतुर्थी
पुण्डकाय
पुण्डकाभ्याम्
पुण्डकेभ्यः
पञ्चमी
पुण्डकात् / पुण्डकाद्
पुण्डकाभ्याम्
पुण्डकेभ्यः
षष्ठी
पुण्डकस्य
पुण्डकयोः
पुण्डकानाम्
सप्तमी
पुण्डके
पुण्डकयोः
पुण्डकेषु


अन्याः