पुण्टयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुण्टयितव्यः
पुण्टयितव्यौ
पुण्टयितव्याः
सम्बोधन
पुण्टयितव्य
पुण्टयितव्यौ
पुण्टयितव्याः
द्वितीया
पुण्टयितव्यम्
पुण्टयितव्यौ
पुण्टयितव्यान्
तृतीया
पुण्टयितव्येन
पुण्टयितव्याभ्याम्
पुण्टयितव्यैः
चतुर्थी
पुण्टयितव्याय
पुण्टयितव्याभ्याम्
पुण्टयितव्येभ्यः
पञ्चमी
पुण्टयितव्यात् / पुण्टयितव्याद्
पुण्टयितव्याभ्याम्
पुण्टयितव्येभ्यः
षष्ठी
पुण्टयितव्यस्य
पुण्टयितव्ययोः
पुण्टयितव्यानाम्
सप्तमी
पुण्टयितव्ये
पुण्टयितव्ययोः
पुण्टयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पुण्टयितव्यः
पुण्टयितव्यौ
पुण्टयितव्याः
सम्बोधन
पुण्टयितव्य
पुण्टयितव्यौ
पुण्टयितव्याः
द्वितीया
पुण्टयितव्यम्
पुण्टयितव्यौ
पुण्टयितव्यान्
तृतीया
पुण्टयितव्येन
पुण्टयितव्याभ्याम्
पुण्टयितव्यैः
चतुर्थी
पुण्टयितव्याय
पुण्टयितव्याभ्याम्
पुण्टयितव्येभ्यः
पञ्चमी
पुण्टयितव्यात् / पुण्टयितव्याद्
पुण्टयितव्याभ्याम्
पुण्टयितव्येभ्यः
षष्ठी
पुण्टयितव्यस्य
पुण्टयितव्ययोः
पुण्टयितव्यानाम्
सप्तमी
पुण्टयितव्ये
पुण्टयितव्ययोः
पुण्टयितव्येषु


अन्याः