पुण्टक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुण्टकः
पुण्टकौ
पुण्टकाः
सम्बोधन
पुण्टक
पुण्टकौ
पुण्टकाः
द्वितीया
पुण्टकम्
पुण्टकौ
पुण्टकान्
तृतीया
पुण्टकेन
पुण्टकाभ्याम्
पुण्टकैः
चतुर्थी
पुण्टकाय
पुण्टकाभ्याम्
पुण्टकेभ्यः
पञ्चमी
पुण्टकात् / पुण्टकाद्
पुण्टकाभ्याम्
पुण्टकेभ्यः
षष्ठी
पुण्टकस्य
पुण्टकयोः
पुण्टकानाम्
सप्तमी
पुण्टके
पुण्टकयोः
पुण्टकेषु
 
एक
द्वि
बहु
प्रथमा
पुण्टकः
पुण्टकौ
पुण्टकाः
सम्बोधन
पुण्टक
पुण्टकौ
पुण्टकाः
द्वितीया
पुण्टकम्
पुण्टकौ
पुण्टकान्
तृतीया
पुण्टकेन
पुण्टकाभ्याम्
पुण्टकैः
चतुर्थी
पुण्टकाय
पुण्टकाभ्याम्
पुण्टकेभ्यः
पञ्चमी
पुण्टकात् / पुण्टकाद्
पुण्टकाभ्याम्
पुण्टकेभ्यः
षष्ठी
पुण्टकस्य
पुण्टकयोः
पुण्टकानाम्
सप्तमी
पुण्टके
पुण्टकयोः
पुण्टकेषु


अन्याः