पुणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुणितः
पुणितौ
पुणिताः
सम्बोधन
पुणित
पुणितौ
पुणिताः
द्वितीया
पुणितम्
पुणितौ
पुणितान्
तृतीया
पुणितेन
पुणिताभ्याम्
पुणितैः
चतुर्थी
पुणिताय
पुणिताभ्याम्
पुणितेभ्यः
पञ्चमी
पुणितात् / पुणिताद्
पुणिताभ्याम्
पुणितेभ्यः
षष्ठी
पुणितस्य
पुणितयोः
पुणितानाम्
सप्तमी
पुणिते
पुणितयोः
पुणितेषु
 
एक
द्वि
बहु
प्रथमा
पुणितः
पुणितौ
पुणिताः
सम्बोधन
पुणित
पुणितौ
पुणिताः
द्वितीया
पुणितम्
पुणितौ
पुणितान्
तृतीया
पुणितेन
पुणिताभ्याम्
पुणितैः
चतुर्थी
पुणिताय
पुणिताभ्याम्
पुणितेभ्यः
पञ्चमी
पुणितात् / पुणिताद्
पुणिताभ्याम्
पुणितेभ्यः
षष्ठी
पुणितस्य
पुणितयोः
पुणितानाम्
सप्तमी
पुणिते
पुणितयोः
पुणितेषु


अन्याः