पुडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुडितव्यः
पुडितव्यौ
पुडितव्याः
सम्बोधन
पुडितव्य
पुडितव्यौ
पुडितव्याः
द्वितीया
पुडितव्यम्
पुडितव्यौ
पुडितव्यान्
तृतीया
पुडितव्येन
पुडितव्याभ्याम्
पुडितव्यैः
चतुर्थी
पुडितव्याय
पुडितव्याभ्याम्
पुडितव्येभ्यः
पञ्चमी
पुडितव्यात् / पुडितव्याद्
पुडितव्याभ्याम्
पुडितव्येभ्यः
षष्ठी
पुडितव्यस्य
पुडितव्ययोः
पुडितव्यानाम्
सप्तमी
पुडितव्ये
पुडितव्ययोः
पुडितव्येषु
 
एक
द्वि
बहु
प्रथमा
पुडितव्यः
पुडितव्यौ
पुडितव्याः
सम्बोधन
पुडितव्य
पुडितव्यौ
पुडितव्याः
द्वितीया
पुडितव्यम्
पुडितव्यौ
पुडितव्यान्
तृतीया
पुडितव्येन
पुडितव्याभ्याम्
पुडितव्यैः
चतुर्थी
पुडितव्याय
पुडितव्याभ्याम्
पुडितव्येभ्यः
पञ्चमी
पुडितव्यात् / पुडितव्याद्
पुडितव्याभ्याम्
पुडितव्येभ्यः
षष्ठी
पुडितव्यस्य
पुडितव्ययोः
पुडितव्यानाम्
सप्तमी
पुडितव्ये
पुडितव्ययोः
पुडितव्येषु


अन्याः