पुडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुडनीयः
पुडनीयौ
पुडनीयाः
सम्बोधन
पुडनीय
पुडनीयौ
पुडनीयाः
द्वितीया
पुडनीयम्
पुडनीयौ
पुडनीयान्
तृतीया
पुडनीयेन
पुडनीयाभ्याम्
पुडनीयैः
चतुर्थी
पुडनीयाय
पुडनीयाभ्याम्
पुडनीयेभ्यः
पञ्चमी
पुडनीयात् / पुडनीयाद्
पुडनीयाभ्याम्
पुडनीयेभ्यः
षष्ठी
पुडनीयस्य
पुडनीययोः
पुडनीयानाम्
सप्तमी
पुडनीये
पुडनीययोः
पुडनीयेषु
 
एक
द्वि
बहु
प्रथमा
पुडनीयः
पुडनीयौ
पुडनीयाः
सम्बोधन
पुडनीय
पुडनीयौ
पुडनीयाः
द्वितीया
पुडनीयम्
पुडनीयौ
पुडनीयान्
तृतीया
पुडनीयेन
पुडनीयाभ्याम्
पुडनीयैः
चतुर्थी
पुडनीयाय
पुडनीयाभ्याम्
पुडनीयेभ्यः
पञ्चमी
पुडनीयात् / पुडनीयाद्
पुडनीयाभ्याम्
पुडनीयेभ्यः
षष्ठी
पुडनीयस्य
पुडनीययोः
पुडनीयानाम्
सप्तमी
पुडनीये
पुडनीययोः
पुडनीयेषु


अन्याः