पुट्टयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुट्टयितव्यः
पुट्टयितव्यौ
पुट्टयितव्याः
सम्बोधन
पुट्टयितव्य
पुट्टयितव्यौ
पुट्टयितव्याः
द्वितीया
पुट्टयितव्यम्
पुट्टयितव्यौ
पुट्टयितव्यान्
तृतीया
पुट्टयितव्येन
पुट्टयितव्याभ्याम्
पुट्टयितव्यैः
चतुर्थी
पुट्टयितव्याय
पुट्टयितव्याभ्याम्
पुट्टयितव्येभ्यः
पञ्चमी
पुट्टयितव्यात् / पुट्टयितव्याद्
पुट्टयितव्याभ्याम्
पुट्टयितव्येभ्यः
षष्ठी
पुट्टयितव्यस्य
पुट्टयितव्ययोः
पुट्टयितव्यानाम्
सप्तमी
पुट्टयितव्ये
पुट्टयितव्ययोः
पुट्टयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पुट्टयितव्यः
पुट्टयितव्यौ
पुट्टयितव्याः
सम्बोधन
पुट्टयितव्य
पुट्टयितव्यौ
पुट्टयितव्याः
द्वितीया
पुट्टयितव्यम्
पुट्टयितव्यौ
पुट्टयितव्यान्
तृतीया
पुट्टयितव्येन
पुट्टयितव्याभ्याम्
पुट्टयितव्यैः
चतुर्थी
पुट्टयितव्याय
पुट्टयितव्याभ्याम्
पुट्टयितव्येभ्यः
पञ्चमी
पुट्टयितव्यात् / पुट्टयितव्याद्
पुट्टयितव्याभ्याम्
पुट्टयितव्येभ्यः
षष्ठी
पुट्टयितव्यस्य
पुट्टयितव्ययोः
पुट्टयितव्यानाम्
सप्तमी
पुट्टयितव्ये
पुट्टयितव्ययोः
पुट्टयितव्येषु


अन्याः