पुटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुटितव्यः
पुटितव्यौ
पुटितव्याः
सम्बोधन
पुटितव्य
पुटितव्यौ
पुटितव्याः
द्वितीया
पुटितव्यम्
पुटितव्यौ
पुटितव्यान्
तृतीया
पुटितव्येन
पुटितव्याभ्याम्
पुटितव्यैः
चतुर्थी
पुटितव्याय
पुटितव्याभ्याम्
पुटितव्येभ्यः
पञ्चमी
पुटितव्यात् / पुटितव्याद्
पुटितव्याभ्याम्
पुटितव्येभ्यः
षष्ठी
पुटितव्यस्य
पुटितव्ययोः
पुटितव्यानाम्
सप्तमी
पुटितव्ये
पुटितव्ययोः
पुटितव्येषु
 
एक
द्वि
बहु
प्रथमा
पुटितव्यः
पुटितव्यौ
पुटितव्याः
सम्बोधन
पुटितव्य
पुटितव्यौ
पुटितव्याः
द्वितीया
पुटितव्यम्
पुटितव्यौ
पुटितव्यान्
तृतीया
पुटितव्येन
पुटितव्याभ्याम्
पुटितव्यैः
चतुर्थी
पुटितव्याय
पुटितव्याभ्याम्
पुटितव्येभ्यः
पञ्चमी
पुटितव्यात् / पुटितव्याद्
पुटितव्याभ्याम्
पुटितव्येभ्यः
षष्ठी
पुटितव्यस्य
पुटितव्ययोः
पुटितव्यानाम्
सप्तमी
पुटितव्ये
पुटितव्ययोः
पुटितव्येषु


अन्याः