पुटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुटयितव्यः
पुटयितव्यौ
पुटयितव्याः
सम्बोधन
पुटयितव्य
पुटयितव्यौ
पुटयितव्याः
द्वितीया
पुटयितव्यम्
पुटयितव्यौ
पुटयितव्यान्
तृतीया
पुटयितव्येन
पुटयितव्याभ्याम्
पुटयितव्यैः
चतुर्थी
पुटयितव्याय
पुटयितव्याभ्याम्
पुटयितव्येभ्यः
पञ्चमी
पुटयितव्यात् / पुटयितव्याद्
पुटयितव्याभ्याम्
पुटयितव्येभ्यः
षष्ठी
पुटयितव्यस्य
पुटयितव्ययोः
पुटयितव्यानाम्
सप्तमी
पुटयितव्ये
पुटयितव्ययोः
पुटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पुटयितव्यः
पुटयितव्यौ
पुटयितव्याः
सम्बोधन
पुटयितव्य
पुटयितव्यौ
पुटयितव्याः
द्वितीया
पुटयितव्यम्
पुटयितव्यौ
पुटयितव्यान्
तृतीया
पुटयितव्येन
पुटयितव्याभ्याम्
पुटयितव्यैः
चतुर्थी
पुटयितव्याय
पुटयितव्याभ्याम्
पुटयितव्येभ्यः
पञ्चमी
पुटयितव्यात् / पुटयितव्याद्
पुटयितव्याभ्याम्
पुटयितव्येभ्यः
षष्ठी
पुटयितव्यस्य
पुटयितव्ययोः
पुटयितव्यानाम्
सप्तमी
पुटयितव्ये
पुटयितव्ययोः
पुटयितव्येषु


अन्याः