पुटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुटकः
पुटकौ
पुटकाः
सम्बोधन
पुटक
पुटकौ
पुटकाः
द्वितीया
पुटकम्
पुटकौ
पुटकान्
तृतीया
पुटकेन
पुटकाभ्याम्
पुटकैः
चतुर्थी
पुटकाय
पुटकाभ्याम्
पुटकेभ्यः
पञ्चमी
पुटकात् / पुटकाद्
पुटकाभ्याम्
पुटकेभ्यः
षष्ठी
पुटकस्य
पुटकयोः
पुटकानाम्
सप्तमी
पुटके
पुटकयोः
पुटकेषु
 
एक
द्वि
बहु
प्रथमा
पुटकः
पुटकौ
पुटकाः
सम्बोधन
पुटक
पुटकौ
पुटकाः
द्वितीया
पुटकम्
पुटकौ
पुटकान्
तृतीया
पुटकेन
पुटकाभ्याम्
पुटकैः
चतुर्थी
पुटकाय
पुटकाभ्याम्
पुटकेभ्यः
पञ्चमी
पुटकात् / पुटकाद्
पुटकाभ्याम्
पुटकेभ्यः
षष्ठी
पुटकस्य
पुटकयोः
पुटकानाम्
सप्तमी
पुटके
पुटकयोः
पुटकेषु


अन्याः