पुंस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुमान्
पुमांसौ
पुमांसः
सम्बोधन
पुमन्
पुमांसौ
पुमांसः
द्वितीया
पुमांसम्
पुमांसौ
पुंसः
तृतीया
पुंसा
पुम्भ्याम् / पुंभ्याम्
पुम्भिः / पुंभिः
चतुर्थी
पुंसे
पुम्भ्याम् / पुंभ्याम्
पुम्भ्यः / पुंभ्यः
पञ्चमी
पुंसः
पुम्भ्याम् / पुंभ्याम्
पुम्भ्यः / पुंभ्यः
षष्ठी
पुंसः
पुंसोः
पुंसाम्
सप्तमी
पुंसि
पुंसोः
पुंसु
 
एक
द्वि
बहु
प्रथमा
पुमान्
पुमांसौ
पुमांसः
सम्बोधन
पुमन्
पुमांसौ
पुमांसः
द्वितीया
पुमांसम्
पुमांसौ
पुंसः
तृतीया
पुंसा
पुम्भ्याम् / पुंभ्याम्
पुम्भिः / पुंभिः
चतुर्थी
पुंसे
पुम्भ्याम् / पुंभ्याम्
पुम्भ्यः / पुंभ्यः
पञ्चमी
पुंसः
पुम्भ्याम् / पुंभ्याम्
पुम्भ्यः / पुंभ्यः
षष्ठी
पुंसः
पुंसोः
पुंसाम्
सप्तमी
पुंसि
पुंसोः
पुंसु