पुंसयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुंसयितव्यः
पुंसयितव्यौ
पुंसयितव्याः
सम्बोधन
पुंसयितव्य
पुंसयितव्यौ
पुंसयितव्याः
द्वितीया
पुंसयितव्यम्
पुंसयितव्यौ
पुंसयितव्यान्
तृतीया
पुंसयितव्येन
पुंसयितव्याभ्याम्
पुंसयितव्यैः
चतुर्थी
पुंसयितव्याय
पुंसयितव्याभ्याम्
पुंसयितव्येभ्यः
पञ्चमी
पुंसयितव्यात् / पुंसयितव्याद्
पुंसयितव्याभ्याम्
पुंसयितव्येभ्यः
षष्ठी
पुंसयितव्यस्य
पुंसयितव्ययोः
पुंसयितव्यानाम्
सप्तमी
पुंसयितव्ये
पुंसयितव्ययोः
पुंसयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पुंसयितव्यः
पुंसयितव्यौ
पुंसयितव्याः
सम्बोधन
पुंसयितव्य
पुंसयितव्यौ
पुंसयितव्याः
द्वितीया
पुंसयितव्यम्
पुंसयितव्यौ
पुंसयितव्यान्
तृतीया
पुंसयितव्येन
पुंसयितव्याभ्याम्
पुंसयितव्यैः
चतुर्थी
पुंसयितव्याय
पुंसयितव्याभ्याम्
पुंसयितव्येभ्यः
पञ्चमी
पुंसयितव्यात् / पुंसयितव्याद्
पुंसयितव्याभ्याम्
पुंसयितव्येभ्यः
षष्ठी
पुंसयितव्यस्य
पुंसयितव्ययोः
पुंसयितव्यानाम्
सप्तमी
पुंसयितव्ये
पुंसयितव्ययोः
पुंसयितव्येषु


अन्याः