पुंसक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुंसकः
पुंसकौ
पुंसकाः
सम्बोधन
पुंसक
पुंसकौ
पुंसकाः
द्वितीया
पुंसकम्
पुंसकौ
पुंसकान्
तृतीया
पुंसकेन
पुंसकाभ्याम्
पुंसकैः
चतुर्थी
पुंसकाय
पुंसकाभ्याम्
पुंसकेभ्यः
पञ्चमी
पुंसकात् / पुंसकाद्
पुंसकाभ्याम्
पुंसकेभ्यः
षष्ठी
पुंसकस्य
पुंसकयोः
पुंसकानाम्
सप्तमी
पुंसके
पुंसकयोः
पुंसकेषु
 
एक
द्वि
बहु
प्रथमा
पुंसकः
पुंसकौ
पुंसकाः
सम्बोधन
पुंसक
पुंसकौ
पुंसकाः
द्वितीया
पुंसकम्
पुंसकौ
पुंसकान्
तृतीया
पुंसकेन
पुंसकाभ्याम्
पुंसकैः
चतुर्थी
पुंसकाय
पुंसकाभ्याम्
पुंसकेभ्यः
पञ्चमी
पुंसकात् / पुंसकाद्
पुंसकाभ्याम्
पुंसकेभ्यः
षष्ठी
पुंसकस्य
पुंसकयोः
पुंसकानाम्
सप्तमी
पुंसके
पुंसकयोः
पुंसकेषु


अन्याः