पीवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पीवितव्यः
पीवितव्यौ
पीवितव्याः
सम्बोधन
पीवितव्य
पीवितव्यौ
पीवितव्याः
द्वितीया
पीवितव्यम्
पीवितव्यौ
पीवितव्यान्
तृतीया
पीवितव्येन
पीवितव्याभ्याम्
पीवितव्यैः
चतुर्थी
पीवितव्याय
पीवितव्याभ्याम्
पीवितव्येभ्यः
पञ्चमी
पीवितव्यात् / पीवितव्याद्
पीवितव्याभ्याम्
पीवितव्येभ्यः
षष्ठी
पीवितव्यस्य
पीवितव्ययोः
पीवितव्यानाम्
सप्तमी
पीवितव्ये
पीवितव्ययोः
पीवितव्येषु
 
एक
द्वि
बहु
प्रथमा
पीवितव्यः
पीवितव्यौ
पीवितव्याः
सम्बोधन
पीवितव्य
पीवितव्यौ
पीवितव्याः
द्वितीया
पीवितव्यम्
पीवितव्यौ
पीवितव्यान्
तृतीया
पीवितव्येन
पीवितव्याभ्याम्
पीवितव्यैः
चतुर्थी
पीवितव्याय
पीवितव्याभ्याम्
पीवितव्येभ्यः
पञ्चमी
पीवितव्यात् / पीवितव्याद्
पीवितव्याभ्याम्
पीवितव्येभ्यः
षष्ठी
पीवितव्यस्य
पीवितव्ययोः
पीवितव्यानाम्
सप्तमी
पीवितव्ये
पीवितव्ययोः
पीवितव्येषु


अन्याः