पीलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पीलितव्यः
पीलितव्यौ
पीलितव्याः
सम्बोधन
पीलितव्य
पीलितव्यौ
पीलितव्याः
द्वितीया
पीलितव्यम्
पीलितव्यौ
पीलितव्यान्
तृतीया
पीलितव्येन
पीलितव्याभ्याम्
पीलितव्यैः
चतुर्थी
पीलितव्याय
पीलितव्याभ्याम्
पीलितव्येभ्यः
पञ्चमी
पीलितव्यात् / पीलितव्याद्
पीलितव्याभ्याम्
पीलितव्येभ्यः
षष्ठी
पीलितव्यस्य
पीलितव्ययोः
पीलितव्यानाम्
सप्तमी
पीलितव्ये
पीलितव्ययोः
पीलितव्येषु
 
एक
द्वि
बहु
प्रथमा
पीलितव्यः
पीलितव्यौ
पीलितव्याः
सम्बोधन
पीलितव्य
पीलितव्यौ
पीलितव्याः
द्वितीया
पीलितव्यम्
पीलितव्यौ
पीलितव्यान्
तृतीया
पीलितव्येन
पीलितव्याभ्याम्
पीलितव्यैः
चतुर्थी
पीलितव्याय
पीलितव्याभ्याम्
पीलितव्येभ्यः
पञ्चमी
पीलितव्यात् / पीलितव्याद्
पीलितव्याभ्याम्
पीलितव्येभ्यः
षष्ठी
पीलितव्यस्य
पीलितव्ययोः
पीलितव्यानाम्
सप्तमी
पीलितव्ये
पीलितव्ययोः
पीलितव्येषु


अन्याः