पीयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पीयमानः
पीयमानौ
पीयमानाः
सम्बोधन
पीयमान
पीयमानौ
पीयमानाः
द्वितीया
पीयमानम्
पीयमानौ
पीयमानान्
तृतीया
पीयमानेन
पीयमानाभ्याम्
पीयमानैः
चतुर्थी
पीयमानाय
पीयमानाभ्याम्
पीयमानेभ्यः
पञ्चमी
पीयमानात् / पीयमानाद्
पीयमानाभ्याम्
पीयमानेभ्यः
षष्ठी
पीयमानस्य
पीयमानयोः
पीयमानानाम्
सप्तमी
पीयमाने
पीयमानयोः
पीयमानेषु
 
एक
द्वि
बहु
प्रथमा
पीयमानः
पीयमानौ
पीयमानाः
सम्बोधन
पीयमान
पीयमानौ
पीयमानाः
द्वितीया
पीयमानम्
पीयमानौ
पीयमानान्
तृतीया
पीयमानेन
पीयमानाभ्याम्
पीयमानैः
चतुर्थी
पीयमानाय
पीयमानाभ्याम्
पीयमानेभ्यः
पञ्चमी
पीयमानात् / पीयमानाद्
पीयमानाभ्याम्
पीयमानेभ्यः
षष्ठी
पीयमानस्य
पीयमानयोः
पीयमानानाम्
सप्तमी
पीयमाने
पीयमानयोः
पीयमानेषु


अन्याः