पीडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पीडितः
पीडितौ
पीडिताः
सम्बोधन
पीडित
पीडितौ
पीडिताः
द्वितीया
पीडितम्
पीडितौ
पीडितान्
तृतीया
पीडितेन
पीडिताभ्याम्
पीडितैः
चतुर्थी
पीडिताय
पीडिताभ्याम्
पीडितेभ्यः
पञ्चमी
पीडितात् / पीडिताद्
पीडिताभ्याम्
पीडितेभ्यः
षष्ठी
पीडितस्य
पीडितयोः
पीडितानाम्
सप्तमी
पीडिते
पीडितयोः
पीडितेषु
 
एक
द्वि
बहु
प्रथमा
पीडितः
पीडितौ
पीडिताः
सम्बोधन
पीडित
पीडितौ
पीडिताः
द्वितीया
पीडितम्
पीडितौ
पीडितान्
तृतीया
पीडितेन
पीडिताभ्याम्
पीडितैः
चतुर्थी
पीडिताय
पीडिताभ्याम्
पीडितेभ्यः
पञ्चमी
पीडितात् / पीडिताद्
पीडिताभ्याम्
पीडितेभ्यः
षष्ठी
पीडितस्य
पीडितयोः
पीडितानाम्
सप्तमी
पीडिते
पीडितयोः
पीडितेषु


अन्याः