पीडयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पीडयितव्यः
पीडयितव्यौ
पीडयितव्याः
सम्बोधन
पीडयितव्य
पीडयितव्यौ
पीडयितव्याः
द्वितीया
पीडयितव्यम्
पीडयितव्यौ
पीडयितव्यान्
तृतीया
पीडयितव्येन
पीडयितव्याभ्याम्
पीडयितव्यैः
चतुर्थी
पीडयितव्याय
पीडयितव्याभ्याम्
पीडयितव्येभ्यः
पञ्चमी
पीडयितव्यात् / पीडयितव्याद्
पीडयितव्याभ्याम्
पीडयितव्येभ्यः
षष्ठी
पीडयितव्यस्य
पीडयितव्ययोः
पीडयितव्यानाम्
सप्तमी
पीडयितव्ये
पीडयितव्ययोः
पीडयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पीडयितव्यः
पीडयितव्यौ
पीडयितव्याः
सम्बोधन
पीडयितव्य
पीडयितव्यौ
पीडयितव्याः
द्वितीया
पीडयितव्यम्
पीडयितव्यौ
पीडयितव्यान्
तृतीया
पीडयितव्येन
पीडयितव्याभ्याम्
पीडयितव्यैः
चतुर्थी
पीडयितव्याय
पीडयितव्याभ्याम्
पीडयितव्येभ्यः
पञ्चमी
पीडयितव्यात् / पीडयितव्याद्
पीडयितव्याभ्याम्
पीडयितव्येभ्यः
षष्ठी
पीडयितव्यस्य
पीडयितव्ययोः
पीडयितव्यानाम्
सप्तमी
पीडयितव्ये
पीडयितव्ययोः
पीडयितव्येषु


अन्याः