पिष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिष्टः
पिष्टौ
पिष्टाः
सम्बोधन
पिष्ट
पिष्टौ
पिष्टाः
द्वितीया
पिष्टम्
पिष्टौ
पिष्टान्
तृतीया
पिष्टेन
पिष्टाभ्याम्
पिष्टैः
चतुर्थी
पिष्टाय
पिष्टाभ्याम्
पिष्टेभ्यः
पञ्चमी
पिष्टात् / पिष्टाद्
पिष्टाभ्याम्
पिष्टेभ्यः
षष्ठी
पिष्टस्य
पिष्टयोः
पिष्टानाम्
सप्तमी
पिष्टे
पिष्टयोः
पिष्टेषु
 
एक
द्वि
बहु
प्रथमा
पिष्टः
पिष्टौ
पिष्टाः
सम्बोधन
पिष्ट
पिष्टौ
पिष्टाः
द्वितीया
पिष्टम्
पिष्टौ
पिष्टान्
तृतीया
पिष्टेन
पिष्टाभ्याम्
पिष्टैः
चतुर्थी
पिष्टाय
पिष्टाभ्याम्
पिष्टेभ्यः
पञ्चमी
पिष्टात् / पिष्टाद्
पिष्टाभ्याम्
पिष्टेभ्यः
षष्ठी
पिष्टस्य
पिष्टयोः
पिष्टानाम्
सप्तमी
पिष्टे
पिष्टयोः
पिष्टेषु


अन्याः