पिप्पल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिप्पलः
पिप्पलौ
पिप्पलाः
सम्बोधन
पिप्पल
पिप्पलौ
पिप्पलाः
द्वितीया
पिप्पलम्
पिप्पलौ
पिप्पलान्
तृतीया
पिप्पलेन
पिप्पलाभ्याम्
पिप्पलैः
चतुर्थी
पिप्पलाय
पिप्पलाभ्याम्
पिप्पलेभ्यः
पञ्चमी
पिप्पलात् / पिप्पलाद्
पिप्पलाभ्याम्
पिप्पलेभ्यः
षष्ठी
पिप्पलस्य
पिप्पलयोः
पिप्पलानाम्
सप्तमी
पिप्पले
पिप्पलयोः
पिप्पलेषु
 
एक
द्वि
बहु
प्रथमा
पिप्पलः
पिप्पलौ
पिप्पलाः
सम्बोधन
पिप्पल
पिप्पलौ
पिप्पलाः
द्वितीया
पिप्पलम्
पिप्पलौ
पिप्पलान्
तृतीया
पिप्पलेन
पिप्पलाभ्याम्
पिप्पलैः
चतुर्थी
पिप्पलाय
पिप्पलाभ्याम्
पिप्पलेभ्यः
पञ्चमी
पिप्पलात् / पिप्पलाद्
पिप्पलाभ्याम्
पिप्पलेभ्यः
षष्ठी
पिप्पलस्य
पिप्पलयोः
पिप्पलानाम्
सप्तमी
पिप्पले
पिप्पलयोः
पिप्पलेषु


अन्याः