पिपठिष् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिपठीः
पिपठिषौ
पिपठिषः
सम्बोधन
पिपठीः
पिपठिषौ
पिपठिषः
द्वितीया
पिपठिषम्
पिपठिषौ
पिपठिषः
तृतीया
पिपठिषा
पिपठीर्भ्याम्
पिपठीर्भिः
चतुर्थी
पिपठिषे
पिपठीर्भ्याम्
पिपठीर्भ्यः
पञ्चमी
पिपठिषः
पिपठीर्भ्याम्
पिपठीर्भ्यः
षष्ठी
पिपठिषः
पिपठिषोः
पिपठिषाम्
सप्तमी
पिपठिषि
पिपठिषोः
पिपठीःषु / पिपठीष्षु
 
एक
द्वि
बहु
प्रथमा
पिपठीः
पिपठिषौ
पिपठिषः
सम्बोधन
पिपठीः
पिपठिषौ
पिपठिषः
द्वितीया
पिपठिषम्
पिपठिषौ
पिपठिषः
तृतीया
पिपठिषा
पिपठीर्भ्याम्
पिपठीर्भिः
चतुर्थी
पिपठिषे
पिपठीर्भ्याम्
पिपठीर्भ्यः
पञ्चमी
पिपठिषः
पिपठीर्भ्याम्
पिपठीर्भ्यः
षष्ठी
पिपठिषः
पिपठिषोः
पिपठिषाम्
सप्तमी
पिपठिषि
पिपठिषोः
पिपठीःषु / पिपठीष्षु