पिन्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिन्वितव्यः
पिन्वितव्यौ
पिन्वितव्याः
सम्बोधन
पिन्वितव्य
पिन्वितव्यौ
पिन्वितव्याः
द्वितीया
पिन्वितव्यम्
पिन्वितव्यौ
पिन्वितव्यान्
तृतीया
पिन्वितव्येन
पिन्वितव्याभ्याम्
पिन्वितव्यैः
चतुर्थी
पिन्वितव्याय
पिन्वितव्याभ्याम्
पिन्वितव्येभ्यः
पञ्चमी
पिन्वितव्यात् / पिन्वितव्याद्
पिन्वितव्याभ्याम्
पिन्वितव्येभ्यः
षष्ठी
पिन्वितव्यस्य
पिन्वितव्ययोः
पिन्वितव्यानाम्
सप्तमी
पिन्वितव्ये
पिन्वितव्ययोः
पिन्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
पिन्वितव्यः
पिन्वितव्यौ
पिन्वितव्याः
सम्बोधन
पिन्वितव्य
पिन्वितव्यौ
पिन्वितव्याः
द्वितीया
पिन्वितव्यम्
पिन्वितव्यौ
पिन्वितव्यान्
तृतीया
पिन्वितव्येन
पिन्वितव्याभ्याम्
पिन्वितव्यैः
चतुर्थी
पिन्वितव्याय
पिन्वितव्याभ्याम्
पिन्वितव्येभ्यः
पञ्चमी
पिन्वितव्यात् / पिन्वितव्याद्
पिन्वितव्याभ्याम्
पिन्वितव्येभ्यः
षष्ठी
पिन्वितव्यस्य
पिन्वितव्ययोः
पिन्वितव्यानाम्
सप्तमी
पिन्वितव्ये
पिन्वितव्ययोः
पिन्वितव्येषु


अन्याः