पिण्डयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिण्डयितव्यः
पिण्डयितव्यौ
पिण्डयितव्याः
सम्बोधन
पिण्डयितव्य
पिण्डयितव्यौ
पिण्डयितव्याः
द्वितीया
पिण्डयितव्यम्
पिण्डयितव्यौ
पिण्डयितव्यान्
तृतीया
पिण्डयितव्येन
पिण्डयितव्याभ्याम्
पिण्डयितव्यैः
चतुर्थी
पिण्डयितव्याय
पिण्डयितव्याभ्याम्
पिण्डयितव्येभ्यः
पञ्चमी
पिण्डयितव्यात् / पिण्डयितव्याद्
पिण्डयितव्याभ्याम्
पिण्डयितव्येभ्यः
षष्ठी
पिण्डयितव्यस्य
पिण्डयितव्ययोः
पिण्डयितव्यानाम्
सप्तमी
पिण्डयितव्ये
पिण्डयितव्ययोः
पिण्डयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पिण्डयितव्यः
पिण्डयितव्यौ
पिण्डयितव्याः
सम्बोधन
पिण्डयितव्य
पिण्डयितव्यौ
पिण्डयितव्याः
द्वितीया
पिण्डयितव्यम्
पिण्डयितव्यौ
पिण्डयितव्यान्
तृतीया
पिण्डयितव्येन
पिण्डयितव्याभ्याम्
पिण्डयितव्यैः
चतुर्थी
पिण्डयितव्याय
पिण्डयितव्याभ्याम्
पिण्डयितव्येभ्यः
पञ्चमी
पिण्डयितव्यात् / पिण्डयितव्याद्
पिण्डयितव्याभ्याम्
पिण्डयितव्येभ्यः
षष्ठी
पिण्डयितव्यस्य
पिण्डयितव्ययोः
पिण्डयितव्यानाम्
सप्तमी
पिण्डयितव्ये
पिण्डयितव्ययोः
पिण्डयितव्येषु


अन्याः