पिण्डमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिण्डमानः
पिण्डमानौ
पिण्डमानाः
सम्बोधन
पिण्डमान
पिण्डमानौ
पिण्डमानाः
द्वितीया
पिण्डमानम्
पिण्डमानौ
पिण्डमानान्
तृतीया
पिण्डमानेन
पिण्डमानाभ्याम्
पिण्डमानैः
चतुर्थी
पिण्डमानाय
पिण्डमानाभ्याम्
पिण्डमानेभ्यः
पञ्चमी
पिण्डमानात् / पिण्डमानाद्
पिण्डमानाभ्याम्
पिण्डमानेभ्यः
षष्ठी
पिण्डमानस्य
पिण्डमानयोः
पिण्डमानानाम्
सप्तमी
पिण्डमाने
पिण्डमानयोः
पिण्डमानेषु
 
एक
द्वि
बहु
प्रथमा
पिण्डमानः
पिण्डमानौ
पिण्डमानाः
सम्बोधन
पिण्डमान
पिण्डमानौ
पिण्डमानाः
द्वितीया
पिण्डमानम्
पिण्डमानौ
पिण्डमानान्
तृतीया
पिण्डमानेन
पिण्डमानाभ्याम्
पिण्डमानैः
चतुर्थी
पिण्डमानाय
पिण्डमानाभ्याम्
पिण्डमानेभ्यः
पञ्चमी
पिण्डमानात् / पिण्डमानाद्
पिण्डमानाभ्याम्
पिण्डमानेभ्यः
षष्ठी
पिण्डमानस्य
पिण्डमानयोः
पिण्डमानानाम्
सप्तमी
पिण्डमाने
पिण्डमानयोः
पिण्डमानेषु


अन्याः