पिण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिण्डनीयः
पिण्डनीयौ
पिण्डनीयाः
सम्बोधन
पिण्डनीय
पिण्डनीयौ
पिण्डनीयाः
द्वितीया
पिण्डनीयम्
पिण्डनीयौ
पिण्डनीयान्
तृतीया
पिण्डनीयेन
पिण्डनीयाभ्याम्
पिण्डनीयैः
चतुर्थी
पिण्डनीयाय
पिण्डनीयाभ्याम्
पिण्डनीयेभ्यः
पञ्चमी
पिण्डनीयात् / पिण्डनीयाद्
पिण्डनीयाभ्याम्
पिण्डनीयेभ्यः
षष्ठी
पिण्डनीयस्य
पिण्डनीययोः
पिण्डनीयानाम्
सप्तमी
पिण्डनीये
पिण्डनीययोः
पिण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
पिण्डनीयः
पिण्डनीयौ
पिण्डनीयाः
सम्बोधन
पिण्डनीय
पिण्डनीयौ
पिण्डनीयाः
द्वितीया
पिण्डनीयम्
पिण्डनीयौ
पिण्डनीयान्
तृतीया
पिण्डनीयेन
पिण्डनीयाभ्याम्
पिण्डनीयैः
चतुर्थी
पिण्डनीयाय
पिण्डनीयाभ्याम्
पिण्डनीयेभ्यः
पञ्चमी
पिण्डनीयात् / पिण्डनीयाद्
पिण्डनीयाभ्याम्
पिण्डनीयेभ्यः
षष्ठी
पिण्डनीयस्य
पिण्डनीययोः
पिण्डनीयानाम्
सप्तमी
पिण्डनीये
पिण्डनीययोः
पिण्डनीयेषु


अन्याः