पिण्डग्रस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिण्डग्रः
पिण्डग्रसौ
पिण्डग्रसः
सम्बोधन
पिण्डग्रः
पिण्डग्रसौ
पिण्डग्रसः
द्वितीया
पिण्डग्रसम्
पिण्डग्रसौ
पिण्डग्रसः
तृतीया
पिण्डग्रसा
पिण्डग्रोभ्याम्
पिण्डग्रोभिः
चतुर्थी
पिण्डग्रसे
पिण्डग्रोभ्याम्
पिण्डग्रोभ्यः
पञ्चमी
पिण्डग्रसः
पिण्डग्रोभ्याम्
पिण्डग्रोभ्यः
षष्ठी
पिण्डग्रसः
पिण्डग्रसोः
पिण्डग्रसाम्
सप्तमी
पिण्डग्रसि
पिण्डग्रसोः
पिण्डग्रःसु / पिण्डग्रस्सु
 
एक
द्वि
बहु
प्रथमा
पिण्डग्रः
पिण्डग्रसौ
पिण्डग्रसः
सम्बोधन
पिण्डग्रः
पिण्डग्रसौ
पिण्डग्रसः
द्वितीया
पिण्डग्रसम्
पिण्डग्रसौ
पिण्डग्रसः
तृतीया
पिण्डग्रसा
पिण्डग्रोभ्याम्
पिण्डग्रोभिः
चतुर्थी
पिण्डग्रसे
पिण्डग्रोभ्याम्
पिण्डग्रोभ्यः
पञ्चमी
पिण्डग्रसः
पिण्डग्रोभ्याम्
पिण्डग्रोभ्यः
षष्ठी
पिण्डग्रसः
पिण्डग्रसोः
पिण्डग्रसाम्
सप्तमी
पिण्डग्रसि
पिण्डग्रसोः
पिण्डग्रःसु / पिण्डग्रस्सु