पिण्डक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिण्डकः
पिण्डकौ
पिण्डकाः
सम्बोधन
पिण्डक
पिण्डकौ
पिण्डकाः
द्वितीया
पिण्डकम्
पिण्डकौ
पिण्डकान्
तृतीया
पिण्डकेन
पिण्डकाभ्याम्
पिण्डकैः
चतुर्थी
पिण्डकाय
पिण्डकाभ्याम्
पिण्डकेभ्यः
पञ्चमी
पिण्डकात् / पिण्डकाद्
पिण्डकाभ्याम्
पिण्डकेभ्यः
षष्ठी
पिण्डकस्य
पिण्डकयोः
पिण्डकानाम्
सप्तमी
पिण्डके
पिण्डकयोः
पिण्डकेषु
 
एक
द्वि
बहु
प्रथमा
पिण्डकः
पिण्डकौ
पिण्डकाः
सम्बोधन
पिण्डक
पिण्डकौ
पिण्डकाः
द्वितीया
पिण्डकम्
पिण्डकौ
पिण्डकान्
तृतीया
पिण्डकेन
पिण्डकाभ्याम्
पिण्डकैः
चतुर्थी
पिण्डकाय
पिण्डकाभ्याम्
पिण्डकेभ्यः
पञ्चमी
पिण्डकात् / पिण्डकाद्
पिण्डकाभ्याम्
पिण्डकेभ्यः
षष्ठी
पिण्डकस्य
पिण्डकयोः
पिण्डकानाम्
सप्तमी
पिण्डके
पिण्डकयोः
पिण्डकेषु


अन्याः