पिण्ठयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिण्ठयितव्यः
पिण्ठयितव्यौ
पिण्ठयितव्याः
सम्बोधन
पिण्ठयितव्य
पिण्ठयितव्यौ
पिण्ठयितव्याः
द्वितीया
पिण्ठयितव्यम्
पिण्ठयितव्यौ
पिण्ठयितव्यान्
तृतीया
पिण्ठयितव्येन
पिण्ठयितव्याभ्याम्
पिण्ठयितव्यैः
चतुर्थी
पिण्ठयितव्याय
पिण्ठयितव्याभ्याम्
पिण्ठयितव्येभ्यः
पञ्चमी
पिण्ठयितव्यात् / पिण्ठयितव्याद्
पिण्ठयितव्याभ्याम्
पिण्ठयितव्येभ्यः
षष्ठी
पिण्ठयितव्यस्य
पिण्ठयितव्ययोः
पिण्ठयितव्यानाम्
सप्तमी
पिण्ठयितव्ये
पिण्ठयितव्ययोः
पिण्ठयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पिण्ठयितव्यः
पिण्ठयितव्यौ
पिण्ठयितव्याः
सम्बोधन
पिण्ठयितव्य
पिण्ठयितव्यौ
पिण्ठयितव्याः
द्वितीया
पिण्ठयितव्यम्
पिण्ठयितव्यौ
पिण्ठयितव्यान्
तृतीया
पिण्ठयितव्येन
पिण्ठयितव्याभ्याम्
पिण्ठयितव्यैः
चतुर्थी
पिण्ठयितव्याय
पिण्ठयितव्याभ्याम्
पिण्ठयितव्येभ्यः
पञ्चमी
पिण्ठयितव्यात् / पिण्ठयितव्याद्
पिण्ठयितव्याभ्याम्
पिण्ठयितव्येभ्यः
षष्ठी
पिण्ठयितव्यस्य
पिण्ठयितव्ययोः
पिण्ठयितव्यानाम्
सप्तमी
पिण्ठयितव्ये
पिण्ठयितव्ययोः
पिण्ठयितव्येषु


अन्याः