पिण्ठमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिण्ठमानः
पिण्ठमानौ
पिण्ठमानाः
सम्बोधन
पिण्ठमान
पिण्ठमानौ
पिण्ठमानाः
द्वितीया
पिण्ठमानम्
पिण्ठमानौ
पिण्ठमानान्
तृतीया
पिण्ठमानेन
पिण्ठमानाभ्याम्
पिण्ठमानैः
चतुर्थी
पिण्ठमानाय
पिण्ठमानाभ्याम्
पिण्ठमानेभ्यः
पञ्चमी
पिण्ठमानात् / पिण्ठमानाद्
पिण्ठमानाभ्याम्
पिण्ठमानेभ्यः
षष्ठी
पिण्ठमानस्य
पिण्ठमानयोः
पिण्ठमानानाम्
सप्तमी
पिण्ठमाने
पिण्ठमानयोः
पिण्ठमानेषु
 
एक
द्वि
बहु
प्रथमा
पिण्ठमानः
पिण्ठमानौ
पिण्ठमानाः
सम्बोधन
पिण्ठमान
पिण्ठमानौ
पिण्ठमानाः
द्वितीया
पिण्ठमानम्
पिण्ठमानौ
पिण्ठमानान्
तृतीया
पिण्ठमानेन
पिण्ठमानाभ्याम्
पिण्ठमानैः
चतुर्थी
पिण्ठमानाय
पिण्ठमानाभ्याम्
पिण्ठमानेभ्यः
पञ्चमी
पिण्ठमानात् / पिण्ठमानाद्
पिण्ठमानाभ्याम्
पिण्ठमानेभ्यः
षष्ठी
पिण्ठमानस्य
पिण्ठमानयोः
पिण्ठमानानाम्
सप्तमी
पिण्ठमाने
पिण्ठमानयोः
पिण्ठमानेषु


अन्याः