पिण्ठनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिण्ठनीयः
पिण्ठनीयौ
पिण्ठनीयाः
सम्बोधन
पिण्ठनीय
पिण्ठनीयौ
पिण्ठनीयाः
द्वितीया
पिण्ठनीयम्
पिण्ठनीयौ
पिण्ठनीयान्
तृतीया
पिण्ठनीयेन
पिण्ठनीयाभ्याम्
पिण्ठनीयैः
चतुर्थी
पिण्ठनीयाय
पिण्ठनीयाभ्याम्
पिण्ठनीयेभ्यः
पञ्चमी
पिण्ठनीयात् / पिण्ठनीयाद्
पिण्ठनीयाभ्याम्
पिण्ठनीयेभ्यः
षष्ठी
पिण्ठनीयस्य
पिण्ठनीययोः
पिण्ठनीयानाम्
सप्तमी
पिण्ठनीये
पिण्ठनीययोः
पिण्ठनीयेषु
 
एक
द्वि
बहु
प्रथमा
पिण्ठनीयः
पिण्ठनीयौ
पिण्ठनीयाः
सम्बोधन
पिण्ठनीय
पिण्ठनीयौ
पिण्ठनीयाः
द्वितीया
पिण्ठनीयम्
पिण्ठनीयौ
पिण्ठनीयान्
तृतीया
पिण्ठनीयेन
पिण्ठनीयाभ्याम्
पिण्ठनीयैः
चतुर्थी
पिण्ठनीयाय
पिण्ठनीयाभ्याम्
पिण्ठनीयेभ्यः
पञ्चमी
पिण्ठनीयात् / पिण्ठनीयाद्
पिण्ठनीयाभ्याम्
पिण्ठनीयेभ्यः
षष्ठी
पिण्ठनीयस्य
पिण्ठनीययोः
पिण्ठनीयानाम्
सप्तमी
पिण्ठनीये
पिण्ठनीययोः
पिण्ठनीयेषु


अन्याः