पिठित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिठितः
पिठितौ
पिठिताः
सम्बोधन
पिठित
पिठितौ
पिठिताः
द्वितीया
पिठितम्
पिठितौ
पिठितान्
तृतीया
पिठितेन
पिठिताभ्याम्
पिठितैः
चतुर्थी
पिठिताय
पिठिताभ्याम्
पिठितेभ्यः
पञ्चमी
पिठितात् / पिठिताद्
पिठिताभ्याम्
पिठितेभ्यः
षष्ठी
पिठितस्य
पिठितयोः
पिठितानाम्
सप्तमी
पिठिते
पिठितयोः
पिठितेषु
 
एक
द्वि
बहु
प्रथमा
पिठितः
पिठितौ
पिठिताः
सम्बोधन
पिठित
पिठितौ
पिठिताः
द्वितीया
पिठितम्
पिठितौ
पिठितान्
तृतीया
पिठितेन
पिठिताभ्याम्
पिठितैः
चतुर्थी
पिठिताय
पिठिताभ्याम्
पिठितेभ्यः
पञ्चमी
पिठितात् / पिठिताद्
पिठिताभ्याम्
पिठितेभ्यः
षष्ठी
पिठितस्य
पिठितयोः
पिठितानाम्
सप्तमी
पिठिते
पिठितयोः
पिठितेषु


अन्याः