पिञ्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिञ्जितव्यः
पिञ्जितव्यौ
पिञ्जितव्याः
सम्बोधन
पिञ्जितव्य
पिञ्जितव्यौ
पिञ्जितव्याः
द्वितीया
पिञ्जितव्यम्
पिञ्जितव्यौ
पिञ्जितव्यान्
तृतीया
पिञ्जितव्येन
पिञ्जितव्याभ्याम्
पिञ्जितव्यैः
चतुर्थी
पिञ्जितव्याय
पिञ्जितव्याभ्याम्
पिञ्जितव्येभ्यः
पञ्चमी
पिञ्जितव्यात् / पिञ्जितव्याद्
पिञ्जितव्याभ्याम्
पिञ्जितव्येभ्यः
षष्ठी
पिञ्जितव्यस्य
पिञ्जितव्ययोः
पिञ्जितव्यानाम्
सप्तमी
पिञ्जितव्ये
पिञ्जितव्ययोः
पिञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
पिञ्जितव्यः
पिञ्जितव्यौ
पिञ्जितव्याः
सम्बोधन
पिञ्जितव्य
पिञ्जितव्यौ
पिञ्जितव्याः
द्वितीया
पिञ्जितव्यम्
पिञ्जितव्यौ
पिञ्जितव्यान्
तृतीया
पिञ्जितव्येन
पिञ्जितव्याभ्याम्
पिञ्जितव्यैः
चतुर्थी
पिञ्जितव्याय
पिञ्जितव्याभ्याम्
पिञ्जितव्येभ्यः
पञ्चमी
पिञ्जितव्यात् / पिञ्जितव्याद्
पिञ्जितव्याभ्याम्
पिञ्जितव्येभ्यः
षष्ठी
पिञ्जितव्यस्य
पिञ्जितव्ययोः
पिञ्जितव्यानाम्
सप्तमी
पिञ्जितव्ये
पिञ्जितव्ययोः
पिञ्जितव्येषु


अन्याः