पिञ्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिञ्जितः
पिञ्जितौ
पिञ्जिताः
सम्बोधन
पिञ्जित
पिञ्जितौ
पिञ्जिताः
द्वितीया
पिञ्जितम्
पिञ्जितौ
पिञ्जितान्
तृतीया
पिञ्जितेन
पिञ्जिताभ्याम्
पिञ्जितैः
चतुर्थी
पिञ्जिताय
पिञ्जिताभ्याम्
पिञ्जितेभ्यः
पञ्चमी
पिञ्जितात् / पिञ्जिताद्
पिञ्जिताभ्याम्
पिञ्जितेभ्यः
षष्ठी
पिञ्जितस्य
पिञ्जितयोः
पिञ्जितानाम्
सप्तमी
पिञ्जिते
पिञ्जितयोः
पिञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
पिञ्जितः
पिञ्जितौ
पिञ्जिताः
सम्बोधन
पिञ्जित
पिञ्जितौ
पिञ्जिताः
द्वितीया
पिञ्जितम्
पिञ्जितौ
पिञ्जितान्
तृतीया
पिञ्जितेन
पिञ्जिताभ्याम्
पिञ्जितैः
चतुर्थी
पिञ्जिताय
पिञ्जिताभ्याम्
पिञ्जितेभ्यः
पञ्चमी
पिञ्जितात् / पिञ्जिताद्
पिञ्जिताभ्याम्
पिञ्जितेभ्यः
षष्ठी
पिञ्जितस्य
पिञ्जितयोः
पिञ्जितानाम्
सप्तमी
पिञ्जिते
पिञ्जितयोः
पिञ्जितेषु


अन्याः