पिञ्जान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिञ्जानः
पिञ्जानौ
पिञ्जानाः
सम्बोधन
पिञ्जान
पिञ्जानौ
पिञ्जानाः
द्वितीया
पिञ्जानम्
पिञ्जानौ
पिञ्जानान्
तृतीया
पिञ्जानेन
पिञ्जानाभ्याम्
पिञ्जानैः
चतुर्थी
पिञ्जानाय
पिञ्जानाभ्याम्
पिञ्जानेभ्यः
पञ्चमी
पिञ्जानात् / पिञ्जानाद्
पिञ्जानाभ्याम्
पिञ्जानेभ्यः
षष्ठी
पिञ्जानस्य
पिञ्जानयोः
पिञ्जानानाम्
सप्तमी
पिञ्जाने
पिञ्जानयोः
पिञ्जानेषु
 
एक
द्वि
बहु
प्रथमा
पिञ्जानः
पिञ्जानौ
पिञ्जानाः
सम्बोधन
पिञ्जान
पिञ्जानौ
पिञ्जानाः
द्वितीया
पिञ्जानम्
पिञ्जानौ
पिञ्जानान्
तृतीया
पिञ्जानेन
पिञ्जानाभ्याम्
पिञ्जानैः
चतुर्थी
पिञ्जानाय
पिञ्जानाभ्याम्
पिञ्जानेभ्यः
पञ्चमी
पिञ्जानात् / पिञ्जानाद्
पिञ्जानाभ्याम्
पिञ्जानेभ्यः
षष्ठी
पिञ्जानस्य
पिञ्जानयोः
पिञ्जानानाम्
सप्तमी
पिञ्जाने
पिञ्जानयोः
पिञ्जानेषु


अन्याः