पिञ्जयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिञ्जयितव्यः
पिञ्जयितव्यौ
पिञ्जयितव्याः
सम्बोधन
पिञ्जयितव्य
पिञ्जयितव्यौ
पिञ्जयितव्याः
द्वितीया
पिञ्जयितव्यम्
पिञ्जयितव्यौ
पिञ्जयितव्यान्
तृतीया
पिञ्जयितव्येन
पिञ्जयितव्याभ्याम्
पिञ्जयितव्यैः
चतुर्थी
पिञ्जयितव्याय
पिञ्जयितव्याभ्याम्
पिञ्जयितव्येभ्यः
पञ्चमी
पिञ्जयितव्यात् / पिञ्जयितव्याद्
पिञ्जयितव्याभ्याम्
पिञ्जयितव्येभ्यः
षष्ठी
पिञ्जयितव्यस्य
पिञ्जयितव्ययोः
पिञ्जयितव्यानाम्
सप्तमी
पिञ्जयितव्ये
पिञ्जयितव्ययोः
पिञ्जयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पिञ्जयितव्यः
पिञ्जयितव्यौ
पिञ्जयितव्याः
सम्बोधन
पिञ्जयितव्य
पिञ्जयितव्यौ
पिञ्जयितव्याः
द्वितीया
पिञ्जयितव्यम्
पिञ्जयितव्यौ
पिञ्जयितव्यान्
तृतीया
पिञ्जयितव्येन
पिञ्जयितव्याभ्याम्
पिञ्जयितव्यैः
चतुर्थी
पिञ्जयितव्याय
पिञ्जयितव्याभ्याम्
पिञ्जयितव्येभ्यः
पञ्चमी
पिञ्जयितव्यात् / पिञ्जयितव्याद्
पिञ्जयितव्याभ्याम्
पिञ्जयितव्येभ्यः
षष्ठी
पिञ्जयितव्यस्य
पिञ्जयितव्ययोः
पिञ्जयितव्यानाम्
सप्तमी
पिञ्जयितव्ये
पिञ्जयितव्ययोः
पिञ्जयितव्येषु


अन्याः