पिञ्जमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिञ्जमानः
पिञ्जमानौ
पिञ्जमानाः
सम्बोधन
पिञ्जमान
पिञ्जमानौ
पिञ्जमानाः
द्वितीया
पिञ्जमानम्
पिञ्जमानौ
पिञ्जमानान्
तृतीया
पिञ्जमानेन
पिञ्जमानाभ्याम्
पिञ्जमानैः
चतुर्थी
पिञ्जमानाय
पिञ्जमानाभ्याम्
पिञ्जमानेभ्यः
पञ्चमी
पिञ्जमानात् / पिञ्जमानाद्
पिञ्जमानाभ्याम्
पिञ्जमानेभ्यः
षष्ठी
पिञ्जमानस्य
पिञ्जमानयोः
पिञ्जमानानाम्
सप्तमी
पिञ्जमाने
पिञ्जमानयोः
पिञ्जमानेषु
 
एक
द्वि
बहु
प्रथमा
पिञ्जमानः
पिञ्जमानौ
पिञ्जमानाः
सम्बोधन
पिञ्जमान
पिञ्जमानौ
पिञ्जमानाः
द्वितीया
पिञ्जमानम्
पिञ्जमानौ
पिञ्जमानान्
तृतीया
पिञ्जमानेन
पिञ्जमानाभ्याम्
पिञ्जमानैः
चतुर्थी
पिञ्जमानाय
पिञ्जमानाभ्याम्
पिञ्जमानेभ्यः
पञ्चमी
पिञ्जमानात् / पिञ्जमानाद्
पिञ्जमानाभ्याम्
पिञ्जमानेभ्यः
षष्ठी
पिञ्जमानस्य
पिञ्जमानयोः
पिञ्जमानानाम्
सप्तमी
पिञ्जमाने
पिञ्जमानयोः
पिञ्जमानेषु


अन्याः