पिञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिञ्जनीयः
पिञ्जनीयौ
पिञ्जनीयाः
सम्बोधन
पिञ्जनीय
पिञ्जनीयौ
पिञ्जनीयाः
द्वितीया
पिञ्जनीयम्
पिञ्जनीयौ
पिञ्जनीयान्
तृतीया
पिञ्जनीयेन
पिञ्जनीयाभ्याम्
पिञ्जनीयैः
चतुर्थी
पिञ्जनीयाय
पिञ्जनीयाभ्याम्
पिञ्जनीयेभ्यः
पञ्चमी
पिञ्जनीयात् / पिञ्जनीयाद्
पिञ्जनीयाभ्याम्
पिञ्जनीयेभ्यः
षष्ठी
पिञ्जनीयस्य
पिञ्जनीययोः
पिञ्जनीयानाम्
सप्तमी
पिञ्जनीये
पिञ्जनीययोः
पिञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
पिञ्जनीयः
पिञ्जनीयौ
पिञ्जनीयाः
सम्बोधन
पिञ्जनीय
पिञ्जनीयौ
पिञ्जनीयाः
द्वितीया
पिञ्जनीयम्
पिञ्जनीयौ
पिञ्जनीयान्
तृतीया
पिञ्जनीयेन
पिञ्जनीयाभ्याम्
पिञ्जनीयैः
चतुर्थी
पिञ्जनीयाय
पिञ्जनीयाभ्याम्
पिञ्जनीयेभ्यः
पञ्चमी
पिञ्जनीयात् / पिञ्जनीयाद्
पिञ्जनीयाभ्याम्
पिञ्जनीयेभ्यः
षष्ठी
पिञ्जनीयस्य
पिञ्जनीययोः
पिञ्जनीयानाम्
सप्तमी
पिञ्जनीये
पिञ्जनीययोः
पिञ्जनीयेषु


अन्याः