पिञ्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिञ्जकः
पिञ्जकौ
पिञ्जकाः
सम्बोधन
पिञ्जक
पिञ्जकौ
पिञ्जकाः
द्वितीया
पिञ्जकम्
पिञ्जकौ
पिञ्जकान्
तृतीया
पिञ्जकेन
पिञ्जकाभ्याम्
पिञ्जकैः
चतुर्थी
पिञ्जकाय
पिञ्जकाभ्याम्
पिञ्जकेभ्यः
पञ्चमी
पिञ्जकात् / पिञ्जकाद्
पिञ्जकाभ्याम्
पिञ्जकेभ्यः
षष्ठी
पिञ्जकस्य
पिञ्जकयोः
पिञ्जकानाम्
सप्तमी
पिञ्जके
पिञ्जकयोः
पिञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
पिञ्जकः
पिञ्जकौ
पिञ्जकाः
सम्बोधन
पिञ्जक
पिञ्जकौ
पिञ्जकाः
द्वितीया
पिञ्जकम्
पिञ्जकौ
पिञ्जकान्
तृतीया
पिञ्जकेन
पिञ्जकाभ्याम्
पिञ्जकैः
चतुर्थी
पिञ्जकाय
पिञ्जकाभ्याम्
पिञ्जकेभ्यः
पञ्चमी
पिञ्जकात् / पिञ्जकाद्
पिञ्जकाभ्याम्
पिञ्जकेभ्यः
षष्ठी
पिञ्जकस्य
पिञ्जकयोः
पिञ्जकानाम्
सप्तमी
पिञ्जके
पिञ्जकयोः
पिञ्जकेषु


अन्याः