पिचुकीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिचुकीयः
पिचुकीयौ
पिचुकीयाः
सम्बोधन
पिचुकीय
पिचुकीयौ
पिचुकीयाः
द्वितीया
पिचुकीयम्
पिचुकीयौ
पिचुकीयान्
तृतीया
पिचुकीयेन
पिचुकीयाभ्याम्
पिचुकीयैः
चतुर्थी
पिचुकीयाय
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
पञ्चमी
पिचुकीयात् / पिचुकीयाद्
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
षष्ठी
पिचुकीयस्य
पिचुकीययोः
पिचुकीयानाम्
सप्तमी
पिचुकीये
पिचुकीययोः
पिचुकीयेषु
 
एक
द्वि
बहु
प्रथमा
पिचुकीयः
पिचुकीयौ
पिचुकीयाः
सम्बोधन
पिचुकीय
पिचुकीयौ
पिचुकीयाः
द्वितीया
पिचुकीयम्
पिचुकीयौ
पिचुकीयान्
तृतीया
पिचुकीयेन
पिचुकीयाभ्याम्
पिचुकीयैः
चतुर्थी
पिचुकीयाय
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
पञ्चमी
पिचुकीयात् / पिचुकीयाद्
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
षष्ठी
पिचुकीयस्य
पिचुकीययोः
पिचुकीयानाम्
सप्तमी
पिचुकीये
पिचुकीययोः
पिचुकीयेषु


अन्याः