पिंसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिंसनीयः
पिंसनीयौ
पिंसनीयाः
सम्बोधन
पिंसनीय
पिंसनीयौ
पिंसनीयाः
द्वितीया
पिंसनीयम्
पिंसनीयौ
पिंसनीयान्
तृतीया
पिंसनीयेन
पिंसनीयाभ्याम्
पिंसनीयैः
चतुर्थी
पिंसनीयाय
पिंसनीयाभ्याम्
पिंसनीयेभ्यः
पञ्चमी
पिंसनीयात् / पिंसनीयाद्
पिंसनीयाभ्याम्
पिंसनीयेभ्यः
षष्ठी
पिंसनीयस्य
पिंसनीययोः
पिंसनीयानाम्
सप्तमी
पिंसनीये
पिंसनीययोः
पिंसनीयेषु
 
एक
द्वि
बहु
प्रथमा
पिंसनीयः
पिंसनीयौ
पिंसनीयाः
सम्बोधन
पिंसनीय
पिंसनीयौ
पिंसनीयाः
द्वितीया
पिंसनीयम्
पिंसनीयौ
पिंसनीयान्
तृतीया
पिंसनीयेन
पिंसनीयाभ्याम्
पिंसनीयैः
चतुर्थी
पिंसनीयाय
पिंसनीयाभ्याम्
पिंसनीयेभ्यः
पञ्चमी
पिंसनीयात् / पिंसनीयाद्
पिंसनीयाभ्याम्
पिंसनीयेभ्यः
षष्ठी
पिंसनीयस्य
पिंसनीययोः
पिंसनीयानाम्
सप्तमी
पिंसनीये
पिंसनीययोः
पिंसनीयेषु


अन्याः