पाषी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाषी
पाष्यौ
पाष्यः
सम्बोधन
पाषि
पाष्यौ
पाष्यः
द्वितीया
पाषीम्
पाष्यौ
पाषीः
तृतीया
पाष्या
पाषीभ्याम्
पाषीभिः
चतुर्थी
पाष्यै
पाषीभ्याम्
पाषीभ्यः
पञ्चमी
पाष्याः
पाषीभ्याम्
पाषीभ्यः
षष्ठी
पाष्याः
पाष्योः
पाषीणाम्
सप्तमी
पाष्याम्
पाष्योः
पाषीषु
 
एक
द्वि
बहु
प्रथमा
पाषी
पाष्यौ
पाष्यः
सम्बोधन
पाषि
पाष्यौ
पाष्यः
द्वितीया
पाषीम्
पाष्यौ
पाषीः
तृतीया
पाष्या
पाषीभ्याम्
पाषीभिः
चतुर्थी
पाष्यै
पाषीभ्याम्
पाषीभ्यः
पञ्चमी
पाष्याः
पाषीभ्याम्
पाषीभ्यः
षष्ठी
पाष्याः
पाष्योः
पाषीणाम्
सप्तमी
पाष्याम्
पाष्योः
पाषीषु